Original

कुन्त्युवाच ।कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥ १ ॥

Segmented

कुन्ती उवाच कुतोमूलम् इदम् दुःखम् ज्ञातुम् इच्छामि तत्त्वतः विदित्वा अपकर्षेयम् शक्यम् चेद् अपकर्षितुम्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुतोमूलम् कुतोमूल pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
विदित्वा विद् pos=vi
अपकर्षेयम् अपकृष् pos=v,p=1,n=s,l=vidhilin
शक्यम् शक्य pos=a,g=n,c=1,n=s
चेद् चेद् pos=i
अपकर्षितुम् अपकृष् pos=vi