Original

तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् ।इष्टं चैव हितं चैव तव चैव कुलस्य च ॥ २५ ॥

Segmented

तद् इदम् यत् चिकीर्षामि धर्म्यम् परम-संमतम् इष्टम् च एव हितम् च एव तव च एव कुलस्य च

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
हितम् हित pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i