Original

वरेणापि तथानेन त्वया चापि यशस्विनि ।तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥ ८ ॥

Segmented

वरेण अपि तथा अनेन त्वया च अपि यशस्विनि तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियाम् प्रति

Analysis

Word Lemma Parse
वरेण वर pos=n,g=m,c=3,n=s
अपि अपि pos=i
तथा तथा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
तथा तथा pos=i
ब्रुवन्ती ब्रू pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
तदा तदा pos=i
प्रत्याख्याता प्रत्याख्या pos=va,g=f,c=1,n=s,f=part
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
प्रति प्रति pos=i