Original

मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा ।वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥ ७ ॥

Segmented

मया हि उत्सृज्य सुहृदः स्वधर्मम् स्व-जनम् तथा वृतो ऽयम् पुरुष-व्याघ्रः ते पुत्रः पतिः शुभे

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
उत्सृज्य उत्सृज् pos=vi
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
तथा तथा pos=i
वृतो वृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s