Original

सोढं तत्परमं दुःखं मया कालप्रतीक्षया ।सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥ ६ ॥

Segmented

सोढम् तत् परमम् दुःखम् मया काल-प्रतीक्षया सो ऽयम् अभ्यागतः कालो भविता मे सुखाय वै

Analysis

Word Lemma Parse
सोढम् सह् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
काल काल pos=n,comp=y
प्रतीक्षया प्रतीक्षा pos=n,g=f,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
सुखाय सुख pos=n,g=n,c=4,n=s
वै वै pos=i