Original

वैशंपायन उवाच ।हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः ।युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥ ४ ॥

Segmented

वैशंपायन उवाच हिडिम्बा तु ततः कुन्तीम् अभिवाद्य कृताञ्जलिः युधिष्ठिरम् च कौन्तेयम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिडिम्बा हिडिम्बा pos=n,g=f,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan