Original

कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः ।आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥ ३७ ॥

Segmented

कृत्य-कालैः उपस्थास्ये पितॄन् इति घटोत्कचः आमन्त्र्य राक्षस-श्रेष्ठः प्रतस्थे च उत्तराम् दिशम्

Analysis

Word Lemma Parse
कृत्य कृत्य pos=n,comp=y
कालैः काल pos=n,g=m,c=8,n=s
उपस्थास्ये उपस्था pos=v,p=1,n=s,l=lrt
पितॄन् पितृ pos=n,g=m,c=2,n=p
इति इति pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
आमन्त्र्य आमन्त्रय् pos=vi
राक्षस राक्षस pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
pos=i
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s