Original

संवाससमयो जीर्ण इत्यभाषत तं ततः ।हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥ ३६ ॥

Segmented

संवास-समयः जीर्ण इति अभाषत तम् ततः हिडिम्बा समयम् कृत्वा स्वाम् गतिम् प्रत्यपद्यत

Analysis

Word Lemma Parse
संवास संवास pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
जीर्ण जृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
हिडिम्बा हिडिम्बा pos=n,g=f,c=1,n=s
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
स्वाम् स्व pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan