Original

घटभासोत्कच इति मातरं सोऽभ्यभाषत ।अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥ ३४ ॥

Segmented

घट-भास-उत्कचः इति मातरम् सो ऽभ्यभाषत अभवत् तेन नाम अस्य घटोत्कच इति स्म ह

Analysis

Word Lemma Parse
घट घट pos=n,comp=y
भास भास pos=n,comp=y
उत्कचः उत्कच pos=a,g=m,c=1,n=s
इति इति pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
अभवत् भू pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=n,c=3,n=s
नाम नामन् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
घटोत्कच घटोत्कच pos=n,g=m,c=1,n=s
इति इति pos=i
स्म स्म pos=i
pos=i