Original

प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा ।मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥ ३३ ॥

Segmented

प्रणम्य विकचः पादौ अगृह्णात् स पितुः तदा मातुः च परम-इष्वासः तौ च नाम अस्य चक्रतुः

Analysis

Word Lemma Parse
प्रणम्य प्रणम् pos=vi
विकचः विकच pos=a,g=m,c=1,n=s
पादौ पाद pos=n,g=m,c=2,n=d
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तदा तदा pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
परम परम pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
नाम नामन् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit