Original

सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च ।कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥ ३२ ॥

Segmented

सद्यो हि गर्भम् राक्षस्यो लभन्ते प्रसवन्ति च काम-रूप-धराः च एव भवन्ति बहु-रूपिणः

Analysis

Word Lemma Parse
सद्यो सद्यस् pos=i
हि हि pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
लभन्ते लभ् pos=v,p=3,n=p,l=lat
प्रसवन्ति प्रसू pos=v,p=3,n=p,l=lat
pos=i
काम काम pos=n,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
बहु बहु pos=a,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p