Original

वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् ।रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥ ३ ॥

Segmented

वध-अभिप्रायम् आयान्तम् अवधीः त्वम् महा-बलम् रक्षसः तस्य भगिनी किम् नः क्रुद्धा करिष्यति

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अवधीः वध् pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
करिष्यति कृ pos=v,p=3,n=s,l=lrt