Original

देवारण्येषु पुण्येषु तथा पर्वतसानुषु ।गुह्यकानां निवासेषु तापसायतनेषु च ॥ २५ ॥

Segmented

देव-अरण्येषु पुण्येषु तथा पर्वत-सानुषु गुह्यकानाम् निवासेषु तापस-आयतनेषु च

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
तथा तथा pos=i
पर्वत पर्वत pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
गुह्यकानाम् गुह्यक pos=n,g=m,c=6,n=p
निवासेषु निवास pos=n,g=m,c=7,n=p
तापस तापस pos=n,comp=y
आयतनेषु आयतन pos=n,g=n,c=7,n=p
pos=i