Original

कृत्वा च परमं रूपं सर्वाभरणभूषिता ।संजल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥ २१ ॥

Segmented

कृत्वा च परमम् रूपम् सर्व-आभरण-भूषिता संजल्पन्ती सुमधुरम् रमयामास पाण्डवम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
परमम् परम pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
संजल्पन्ती संजल्प् pos=va,g=f,c=1,n=s,f=part
सुमधुरम् सुमधुर pos=a,g=n,c=2,n=s
रमयामास रमय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s