Original

शैलशृङ्गेषु रम्येषु देवतायतनेषु च ।मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥ २० ॥

Segmented

शैल-शृङ्गेषु रम्येषु देवता-आयतनेषु च मृग-पक्षि-विघुष्टेषु रमणीयेषु सर्वदा

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
शृङ्गेषु शृङ्ग pos=n,g=n,c=7,n=p
रम्येषु रम्य pos=a,g=n,c=7,n=p
देवता देवता pos=n,comp=y
आयतनेषु आयतन pos=n,g=n,c=7,n=p
pos=i
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
विघुष्टेषु विघुष् pos=va,g=n,c=7,n=p,f=part
रमणीयेषु रमणीय pos=a,g=n,c=7,n=p
सर्वदा सर्वदा pos=i