Original

युधिष्ठिर उवाच ।क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः ।शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥ २ ॥

Segmented

युधिष्ठिर उवाच क्रुद्धो ऽपि पुरुष-व्याघ्र भीम मा स्म स्त्रियम् वधीः शरीर-गुप्त्या अभ्यधिकम् धर्मम् गोपय पाण्डव

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भीम भीम pos=n,g=m,c=8,n=s
मा मा pos=i
स्म स्म pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
वधीः वध् pos=v,p=2,n=s,l=lun_unaug
शरीर शरीर pos=n,comp=y
गुप्त्या गुप्ति pos=n,g=f,c=3,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
गोपय गोपय् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s