Original

वैशंपायन उवाच ।तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा ।भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥ १९ ॥

Segmented

वैशंपायन उवाच तथा इति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा भीमसेनम् उपादाय ऊर्ध्वम् आचक्रमे ततः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
हिडिम्बा हिडिम्बा pos=n,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
तदा तदा pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
ऊर्ध्वम् ऊर्ध्वम् pos=i
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i