Original

अहःसु विहरानेन यथाकामं मनोजवा ।अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥ १८ ॥

Segmented

अहःसु विहर अनेन यथाकामम् मनः-जवा अयम् त्व् आनेयः ते भीमसेनः सदा निशि

Analysis

Word Lemma Parse
अहःसु अहर् pos=n,g=n,c=7,n=p
विहर विहृ pos=v,p=2,n=s,l=lot
अनेन इदम् pos=n,g=m,c=3,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
मनः मनस् pos=n,comp=y
जवा जव pos=n,g=f,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
त्व् तु pos=i
आनेयः आनी pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
सदा सदा pos=i
निशि निश् pos=n,g=f,c=7,n=s