Original

स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् ।भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥ १७ ॥

Segmented

स्नातम् कृत-आह्निकम् भद्रे कृत-कौतुक-मङ्गलम् भीमसेनम् भजेथाः त्वम् प्राग् अस्त-गमनात् रवेः

Analysis

Word Lemma Parse
स्नातम् स्ना pos=va,g=m,c=2,n=s,f=part
कृत कृ pos=va,comp=y,f=part
आह्निकम् आह्निक pos=n,g=m,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
कृत कृ pos=va,comp=y,f=part
कौतुक कौतुक pos=n,comp=y
मङ्गलम् मङ्गल pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
भजेथाः भज् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
अस्त अस्त pos=n,comp=y
गमनात् गमन pos=n,g=n,c=5,n=s
रवेः रवि pos=n,g=m,c=6,n=s