Original

पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते ।येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥ १५ ॥

Segmented

पुण्यम् प्राणान् धारयति पुण्यम् प्राण-दम् उच्यते येन येन आचरेत् धर्मम् तस्मिन् गर्हा न विद्यते

Analysis

Word Lemma Parse
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारयति धारय् pos=v,p=3,n=s,l=lat
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
प्राण प्राण pos=n,comp=y
दम् pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
गर्हा गर्हा pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat