Original

आपत्सु यो धारयति धर्मं धर्मविदुत्तमः ।व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥ १४ ॥

Segmented

आपत्सु यो धारयति धर्मम् धर्म-विद् उत्तमः व्यसनम् हि एव धर्मस्य धर्मिणाम् आपद् उच्यते

Analysis

Word Lemma Parse
आपत्सु आपद् pos=n,g=f,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
धारयति धारय् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=8,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
हि हि pos=i
एव एव pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
धर्मिणाम् धर्मिन् pos=a,g=m,c=6,n=p
आपद् आपद् pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat