Original

आपदस्तरणे प्राणान्धारयेद्येन येन हि ।सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥ १३ ॥

Segmented

आपद् तरणे प्राणान् धारयेद् येन येन हि सर्वम् आदृत्य कर्तव्यम् तद् धर्मम् अनुवर्तता

Analysis

Word Lemma Parse
आपद् आपद् pos=n,g=f,c=6,n=s
तरणे तरण pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारयेद् धारय् pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदृत्य आदृ pos=vi
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुवर्तता अनुवृत् pos=va,g=m,c=3,n=s,f=part