Original

तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् ।पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥ १० ॥

Segmented

तम् उपादाय गच्छेयम् यथेष्टम् देव-रूपिणम् पुनः च एव आगमिष्यामि विश्रम्भम् कुरु मे शुभे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
यथेष्टम् यथेष्ट pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
आगमिष्यामि आगम् pos=v,p=1,n=s,l=lrt
विश्रम्भम् विश्रम्भ pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s