Original

भीम उवाच ।स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् ।हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥ १ ॥

Segmented

भीम उवाच स्मरन्ति वैरम् रक्षांसि मायाम् आश्रित्य मोहिनीम् हिडिम्बे व्रज पन्थानम् त्वम् वै भ्रातृ-निषेवितम्

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
वैरम् वैर pos=n,g=n,c=2,n=s
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
मायाम् माया pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
मोहिनीम् मोहिन् pos=a,g=f,c=2,n=s
हिडिम्बे हिडिम्बा pos=n,g=f,c=8,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
पन्थानम् पथिन् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
भ्रातृ भ्रातृ pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part