Original

अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् ।कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥ ८ ॥

Segmented

अद्य ते तल-निष्पिष्टम् शिरो राक्षस दीर्यताम् कुञ्जरस्य इव पादेन विनिष्पिष्टम् बलीयसः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
तल तल pos=n,comp=y
निष्पिष्टम् निष्पिष् pos=va,g=n,c=1,n=s,f=part
शिरो शिरस् pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s
दीर्यताम् दृ pos=v,p=3,n=s,l=lot
कुञ्जरस्य कुञ्जर pos=n,g=m,c=6,n=s
इव इव pos=i
पादेन पाद pos=n,g=m,c=3,n=s
विनिष्पिष्टम् विनिष्पिष् pos=va,g=n,c=1,n=s,f=part
बलीयसः बलीयस् pos=a,g=m,c=6,n=s