Original

त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ।कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥ ५ ॥

Segmented

त्वत् नियोगेन च एव इयम् रूपम् मम समीक्ष्य च कामयति अद्य माम् भीरुः न एषा दूषयते कुलम्

Analysis

Word Lemma Parse
त्वत् त्वद् pos=n,g=,c=5,n=s
नियोगेन नियोग pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
समीक्ष्य समीक्ष् pos=vi
pos=i
कामयति कामय् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
भीरुः भीरु pos=a,g=f,c=1,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
दूषयते दूषय् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s