Original

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥ २४ ॥

Segmented

तयोः शब्देन महता विबुद्धाः ते नर-ऋषभाः सह मात्रा तु ददृशुः हिडिम्बाम् अग्रतः स्थिताम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
विबुद्धाः विबुध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
तु तु pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
हिडिम्बाम् हिडिम्बा pos=n,g=f,c=2,n=s
अग्रतः अग्रतस् pos=i
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part