Original

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥ २२ ॥

Segmented

अन्योन्यम् तौ समासाद्य विचकर्षतुः ओजसा राक्षसो भीमसेनः च विक्रमम् चक्रतुः परम्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
समासाद्य समासादय् pos=vi
विचकर्षतुः विकृष् pos=v,p=3,n=d,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
परम् पर pos=n,g=m,c=2,n=s