Original

ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः ।भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥ २० ॥

Segmented

ततः स राक्षसः क्रुद्धः पाण्डवेन बलात् हृतः भीमसेनम् समालिङ्ग्य व्यनदद् भैरवम् रवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
बलात् बल pos=n,g=n,c=5,n=s
हृतः हृ pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समालिङ्ग्य समालिङ्गय् pos=vi
व्यनदद् विनद् pos=v,p=3,n=s,l=lan
भैरवम् भैरव pos=a,g=m,c=2,n=s
रवम् रव pos=n,g=m,c=2,n=s