Original

किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥ २ ॥

Segmented

किम् ते हिडिम्ब एतैः वा सुख-सुप्तैः प्रबोधितैः माम् आसादय दुर्बुद्धे तरसा त्वम् नर-अशनैः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हिडिम्ब हिडिम्बा pos=n,g=f,c=8,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
वा वा pos=i
सुख सुख pos=a,comp=y
सुप्तैः स्वप् pos=va,g=m,c=3,n=p,f=part
प्रबोधितैः प्रबोधय् pos=va,g=m,c=3,n=p,f=part
माम् मद् pos=n,g=,c=2,n=s
आसादय आसादय् pos=v,p=2,n=s,l=lot
दुर्बुद्धे दुर्बुद्धि pos=a,g=f,c=8,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
अशनैः अशन pos=n,g=m,c=8,n=s