Original

निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥ १९ ॥

Segmented

निगृह्य तम् बलाद् भीमो विस्फुरन्तम् चकर्ष ह तस्माद् देशात् धनुस् अष्टौ सिंहः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
निगृह्य निग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
बलाद् बल pos=n,g=n,c=5,n=s
भीमो भीम pos=n,g=m,c=1,n=s
विस्फुरन्तम् विस्फुर् pos=va,g=m,c=2,n=s,f=part
चकर्ष कृष् pos=v,p=3,n=s,l=lit
pos=i
तस्माद् तद् pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
धनुस् धनुस् pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i