Original

तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः ।वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥ १८ ॥

Segmented

तस्य अभिपत् तूर्णम् भीमो भीम-पराक्रमः वेगेन प्रहृतम् बाहुम् निजग्राह हसन्न् इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिपत् अभिपत् pos=va,g=m,c=6,n=s,f=part
तूर्णम् तूर्णम् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
प्रहृतम् प्रहृ pos=va,g=m,c=2,n=s,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i