Original

वैशंपायन उवाच ।एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥ १७ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा ततो बाहुम् प्रगृह्य पुरुषादकः अभ्यधावत संक्रुद्धो भीमसेनम् अरिंदमम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
बाहुम् बाहु pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s