Original

पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥ १६ ॥

Segmented

पीत्वा ते असृज् गात्रेभ्यः ततस् पश्चाद् इमान् अपि हनिष्यामि ततः पश्चाद् इमाम् विप्रिय-कारिणीम्

Analysis

Word Lemma Parse
पीत्वा पा pos=vi
ते त्वद् pos=n,g=,c=6,n=s
असृज् असृज् pos=n,g=n,c=2,n=s
गात्रेभ्यः गात्र pos=n,g=n,c=5,n=p
ततस् ततस् pos=i
पश्चाद् पश्चात् pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
अपि अपि pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
विप्रिय विप्रिय pos=n,comp=y
कारिणीम् कारिन् pos=a,g=f,c=2,n=s