Original

हिडिम्ब उवाच ।गर्जितेन वृथा किं ते कत्थितेन च मानुष ।कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥ १३ ॥

Segmented

हिडिम्ब उवाच गर्जितेन वृथा किम् ते कत्थितेन च मानुष कृत्वा एतत् कर्मणा सर्वम् कत्थेथा माचिरम् कृथाः

Analysis

Word Lemma Parse
हिडिम्ब हिडिम्ब pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गर्जितेन गर्जित pos=n,g=n,c=3,n=s
वृथा वृथा pos=i
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कत्थितेन कत्थित pos=n,g=n,c=3,n=s
pos=i
मानुष मानुष pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कत्थेथा कत्थ् pos=v,p=2,n=s,l=vidhilin
माचिरम् माचिरम् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug