Original

निराबाधास्त्वयि हते मया राक्षसपांसन ।वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥ १२ ॥

Segmented

निराबाधाः त्वे हते मया राक्षस-पांसनैः वनम् एतत् चरिष्यन्ति पुरुषा वन-चारिणः

Analysis

Word Lemma Parse
निराबाधाः निराबाध pos=a,g=m,c=1,n=p
त्वे त्वद् pos=n,g=,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राक्षस राक्षस pos=n,comp=y
पांसनैः पांसन pos=a,g=m,c=8,n=s
वनम् वन pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
पुरुषा पुरुष pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p