Original

क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् ।पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥ १० ॥

Segmented

क्षणेन अद्य करिष्ये ऽहम् इदम् वनम् अकण्टकम् पुरस्ताद् दूषितम् नित्यम् त्वया भक्षयता नरान्

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=2,n=s
पुरस्ताद् पुरस्तात् pos=i
दूषितम् दूषय् pos=va,g=n,c=2,n=s,f=part
नित्यम् नित्यम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
भक्षयता भक्षय् pos=va,g=m,c=3,n=s,f=part
नरान् नर pos=n,g=m,c=2,n=p