Original

वैशंपायन उवाच ।भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच भीमसेनः तु तम् दृष्ट्वा राक्षसम् प्रहसन्न् इव भगिनीम् प्रति संक्रुद्धम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
संक्रुद्धम् संक्रुध् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan