Original

पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह ।एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥ १८ ॥

Segmented

पञ्च वर्ष-शतानि अस्याः यया विस्पर्धसे सह एष च त्वाम् सुतो मातः दास्य-त्वात् मोक्षयिष्यति

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
अस्याः इदम् pos=n,g=f,c=6,n=s
यया यद् pos=n,g=f,c=3,n=s
विस्पर्धसे विस्पृध् pos=v,p=2,n=s,l=lat
सह सह pos=i
एष एतद् pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुतो सुत pos=n,g=m,c=1,n=s
मातः मातृ pos=n,g=f,c=8,n=s
दास्य दास्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt