Original

ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः ।प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥ ९ ॥

Segmented

ब्राह्मणेभ्यः च रत्नानि गायनेभ्यः च सर्वशः प्रयच्छध्वम् यथा कामम् देवा इव सुवर्चसः

Analysis

Word Lemma Parse
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
गायनेभ्यः गायन pos=n,g=m,c=4,n=p
pos=i
सर्वशः सर्वशस् pos=i
प्रयच्छध्वम् प्रयम् pos=v,p=2,n=p,l=lot
यथा यथा pos=i
कामम् काम pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
सुवर्चसः सुवर्चस् pos=a,g=m,c=1,n=p