Original

यदा त्वमन्यत नृपो जातकौतूहला इति ।उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥ ६ ॥

Segmented

यदा तु अमन्यत नृपो जात-कौतूहलाः इति उवाच एनान् अथ तदा पाण्डवान् अम्बिकासुतः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
नृपो नृप pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
कौतूहलाः कौतूहल pos=n,g=m,c=1,n=p
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
एनान् एनद् pos=n,g=m,c=2,n=p
अथ अथ pos=i
तदा तदा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s