Original

कथ्यमाने तथा रम्ये नगरे वारणावते ।गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥ ५ ॥

Segmented

कथ्यमाने तथा रम्ये नगरे वारणावते गमने पाण्डु-पुत्राणाम् जज्ञे तत्र मतिः नृप

Analysis

Word Lemma Parse
कथ्यमाने कथय् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
रम्ये रम्य pos=a,g=n,c=7,n=s
नगरे नगर pos=n,g=n,c=7,n=s
वारणावते वारणावत pos=n,g=n,c=7,n=s
गमने गमन pos=n,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
जज्ञे जन् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
मतिः मति pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s