Original

सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे ।इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥ ४ ॥

Segmented

सर्व-रत्न-समाकीर्णे पुंसाम् देशे मनोरमे इति एवम् धृतराष्ट्रस्य वचनात् चक्रिरे कथाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
समाकीर्णे समाकृ pos=va,g=m,c=7,n=s,f=part
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
देशे देश pos=n,g=m,c=7,n=s
मनोरमे मनोरम pos=a,g=m,c=7,n=s
इति इति pos=i
एवम् एवम् pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
कथाः कथा pos=n,g=f,c=2,n=p