Original

धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥ २ ॥

Segmented

धृतराष्ट्र-प्रयुक्ताः तु केचित् कुशल-मन्त्रिन् कथयांचक्रिरे रम्यम् नगरम् वारणावतम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
प्रयुक्ताः प्रयुज् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
कुशल कुशल pos=a,comp=y
मन्त्रिन् मन्त्रिन् pos=a,g=m,c=1,n=p
कथयांचक्रिरे कथय् pos=v,p=3,n=p,l=lit
रम्यम् रम्य pos=a,g=n,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
वारणावतम् वारणावत pos=n,g=n,c=2,n=s