Original

ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः ।कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥ १८ ॥

Segmented

ततः कृत-स्वस्त्ययनाः राज्य-लाभाय पाण्डवाः कृत्वा सर्वाणि कार्याणि प्रययुः वारणावतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनाः स्वस्त्ययन pos=n,g=m,c=1,n=p
राज्य राज्य pos=n,comp=y
लाभाय लाभ pos=n,g=m,c=4,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कार्याणि कार्य pos=n,g=n,c=2,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
वारणावतम् वारणावत pos=n,g=n,c=2,n=s