Original

स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः ।मा च वोऽस्त्वशुभं किंचित्सर्वतः पाण्डुनन्दनाः ॥ १७ ॥

Segmented

स्वस्ति अस्तु वः पथि सदा भूतेभ्यः च एव सर्वशः मा च वो अस्तु अशुभम् किंचित् सर्वतः पाण्डु-नन्दनाः

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
पथि पथिन् pos=n,g=m,c=7,n=s
सदा सदा pos=i
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i
मा मा pos=i
pos=i
वो त्वद् pos=n,g=,c=6,n=p
अस्तु अस् pos=v,p=3,n=s,l=lot
अशुभम् अशुभ pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सर्वतः सर्वतस् pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=8,n=p