Original

एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः ।प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥ १६ ॥

Segmented

एवम् उक्ताः तु ते सर्वे पाण्डु-पुत्रेण कौरवाः प्रसन्न-वदनाः भूत्वा ते ऽभ्यवर्तन्त पाण्डवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p