Original

रमणीये जनाकीर्णे नगरे वारणावते ।सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥ १४ ॥

Segmented

रमणीये जन-आकीर्णे नगरे वारणावते स गणाः तात वत्स्यामो धृतराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
रमणीये रमणीय pos=a,g=n,c=7,n=s
जन जन pos=n,comp=y
आकीर्णे आकृ pos=va,g=n,c=7,n=s,f=part
नगरे नगर pos=n,g=n,c=7,n=s
वारणावते वारणावत pos=n,g=n,c=7,n=s
pos=i
गणाः गण pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
वत्स्यामो वस् pos=v,p=1,n=p,l=lrt
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s