Original

कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् ।युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥ १३ ॥

Segmented

कृपम् आचार्य-पुत्रम् च गान्धारीम् च यशस्विनीम् युधिष्ठिरः शनैः दीनम् उवाच इदम् वचः तदा

Analysis

Word Lemma Parse
कृपम् कृप pos=n,g=m,c=2,n=s
आचार्य आचार्य pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
दीनम् दीन pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i