Original

ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् ।द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥ १२ ॥

Segmented

ततो भीष्मम् महा-प्राज्ञम् विदुरम् च महामतिम् द्रोणम् च बाह्लिकम् च एव सोमदत्तम् च कौरवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
महामतिम् महामति pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
कौरवम् कौरव pos=n,g=m,c=2,n=s